श्रीव्यसराजमठः
ताप्थमुद्राधारणं ०६-जुलै-२०२५ तमे दिवसे बेन्ने गोविन्दप्पा सभागृहे गान्धीबाजार् बेंगळूरु इत्यत्र। समयः प्रातः ९:३० - रात्रौ ९:०० पर्यन्तम्।

अद्यतनं पञ्चाङ्गम्

26
September 2025
Friday
श्री विश्वावसु संवत्सर
शरद्, आश्वयुज
27
September 2025
Saturday
श्री विश्वावसु संवत्सर
शरद्, आश्वयुज
28
September 2025
Sunday
श्री विश्वावसु संवत्सर
शरद्, आश्वयुज

श्री व्यासराज मठ

श्री व्यासराज मठो लोकप्रसिद्धः मुनित्रय मठ इति नाम्ना—'त्रि-मुनीनां समूहः', एषः द्वैतवेदान्तस्य प्रमुखमठानामेकः यो हंसनामक भगवत्तः आरभ्य सनकादिगळु, दूर्वासरु, जगद्गुरु श्री मध्वाचार्य (श्री वायोः अवतारः), श्री जयतीर्थ होत्वा श्री राजेन्द्रतीर्थपर्यन्तम् अवतरति। श्री व्यासराज मठो यत् विशिष्टं पीठं यत् मुनित्रयरुभिः शोभितं यथा निम्नलिखिते श्लोके वर्णितम्:

श्री मध्वः कल्पवृक्षश्च जयार्यः कामधुक् स्मृतः । चिन्तामणिस्तु व्यासार्यः मुनित्रयमुदाहृतम् ॥ śrī madhvaḥ kalpavṛkṣaśca jayāryaḥ kāmadhuk smṛtaḥ | cintāmaṇistu vyāsāryaḥ munitrayamudāhṛtam ||

श्री व्यासराज मठो वैदिकविज्ञानाधारिते द्वैतदर्शने विविधविद्वत्प्रणीतग्रन्थानां योगदानेन तथा च राष्ट्रसमाजसेवया विशिष्टरूपेण पहिचान्यते।

श्री व्यासराज मठे अधिकम्
Mutt Entrance
Mutt Interior Temple Icon

श्री व्यास तीर्थरु विषये

श्री व्यासतीर्थः तत्त्ववादस्य पण्डितो श्री जयतीर्थादनन्तरं महत्त्वेन पूज्यते। तस्य मौलिकं कार्यं श्रीमदानन्दतीर्थस्य श्री जयतीर्थस्य च कृतिषु विस्तृतव्याख्यानानि लेखितुम्, तत्त्ववादं दृढतर्कशिलायां स्थापितं दर्शयितुं च। तस्य कार्यं परमोत्तमगुरुत्वेन मन्यते, विशेषतो यतः तस्य विरोधिनोऽपि स्वीकुर्वन्ति यत् अन्यसम्प्रदायेषु तस्य ज्ञानं सर्वोत्तमम्। श्री व्यासतीर्थो यां गतिं धारयति सा न्यूनकुशलैः कल्पयितुमपि दुष्करा, तुल्यता तु दूरे स्थिता। तस्य तर्कः अत्यन्तदुर्जेयः, यतः तस्य अद्भुतं सामर्थ्यं यत् विरोधी किं वक्ष्यति इति सम्यक् ज्ञात्वा तामेव सूचनां विनियुज्य विरोधिनं बहुपदावतीष्वगाधतर्कजालेषु प्रवेशयति येषां सम्यक्समाधानं परिहारो वा असम्भवः। एकः अनुभवति यत् यदा कोऽपि अन्धकारे टटोलयन् स्वस्थानं अनुमातुं मार्गं च अन्वेष्टुं संघर्षते।

⚠ No history record found for this language.

कार्यक्रमाः उद्घोषणंश्च

श्रीव्यासराज मठ के संस्थान पूजा के वैभव
Sep
10
2025
श्रीव्यासराज मठ के संस्थान पूजा के वैभव

श्री मूल गोपालकृष्णो विजयते श्री व्य...

Learn More
No videos found in the database. Please check back later.