Tenure: ११९९ – १२७८
Aradhana: माघशुक्लनवमी
Location: बदरिकाश्रमप्रवेशः
चरमश्लोकः : ಅಭ್ರಮಂ ಭಂಗರಹಿತಂ ಅಜಡಂ ವಿಮಲಂ ಸದಾ | ಆನಂದತೀರ್ಥಮತುಲಂ ಭಜೇ ತಾಪತ್ರಯಾಪಹಂ ||
अभ्रमं भंगरहितं अजडं विमलं सदा | आनंदतीर्थमतुलं भजे तापत्रयापहम् ||
abhramaṃ bhaṅgarahitaṃ ajaḍaṃ vimalaṃ sadā | ānandatīrthamatulaṃ bhaje tāpatrayāpaham ||
जगद्गुरुश्रीमाध्वाचार्यविषये
आचार्यमाध्वः उडुपीसमीपस्थपाजकक्षेत्रे मध्यगेहभट्टस्य वेदवत्याश्च पुत्ररूपेण वासुदेवनाम्ना जन्म लब्धवान्। तस्य पूर्वजाः अद्वैतवेदान्तस्य भागवतसम्प्रदायान्तर्गताः तुळुब्राह्मणाः आसन्। आचार्यमाध्वस्य जीवनं नारायणपण्डिताचार्येण तत्कालीनजीवनीरूपेण प्रलेखितं यत् श्रीमाध्वविजयनाम्ना प्रसिद्धं तथा च तस्य विषयाः अणुमाध्वविजयनामकेऽन्यस्मिन् ग्रन्थे संक्षिप्ताः। एतेभ्यः ग्रन्थेभ्यः वयं अवगच्छामः यत् वासुदेवस्य उपनयनं सप्तवर्षवयसैव शीघ्रं जातं तथा च प्रारम्भिकशिक्षा गृहे पितुः समीपे अभवत्। सः षोडशवर्षवयसि किशोरावस्थायामेव श्रीअच्युतप्रेक्षात् चतुर्थाश्रमं - सन्न्यासाश्रमं - स्वीकर्तुं वृत्वा पूर्णप्रज्ञ इति संज्ञां प्राप्तवान्।
पूर्णप्रज्ञेन स्वगुरुणा सह दक्षिणभारतस्य महत्त्वपूर्णकेन्द्रेषु तीर्थयात्रा कृता सम्पन्ना च तथा च उडुपीं प्रत्यागत्य तत् भगवदनन्तेश्वरस्य चरणेषु समर्पितम्। ततः सः स्वगुरोः अनुमतिं प्राप्य बदरिकाश्रमयात्रां प्रारब्धवान् तथा च भगवद्वेदव्यासस्य बदरीनारायणस्य च दर्शनार्थं आह्वानं प्राप्तम्। सः श्रीभगवद्गीतायाः स्वकृतभाष्यं उपहाररूपेण समर्पितवान् यत् स्वीकृतम् अनुमोदितं च। ततः भगवता आचार्यमाध्वः आज्ञप्तः यत् सः प्रत्यागत्य सज्जनानां हितार्थं ब्रह्मसूत्रभाष्यं रचयतु ये शास्त्रेषु परिकल्पितस्य ब्रह्मणः यथार्थज्ञानस्य आवश्यकताः सन्ति यत् ते स्वसाधनां कृत्वा तस्य आशीर्वादं प्राप्य मोक्षं लभेरन्।
ततः सः उडुपीं प्रत्यागत्य कृष्णमन्दिरं स्थापितवान् सूत्रभाष्यं च रचितवान्। सः स्वनवीनमतं स्थापयितुं देशे सर्वत्र भ्रमित्वा तर्कवादविवादेषु संलग्नः अभवत् तथा च देशस्य विविधभागेभ्यः धर्मान्तरितान् प्राप्तवान्। सः स्वपद्धतेः मूलतत्त्वानि स्थापयितुं तथा च तस्य सिद्धान्तान् दृढीकर्तुं विद्यमानग्रन्थेषु व्याख्यानानि च कर्तुं अतिरिक्तकार्याणि अपि रचितवान्। ततः सः पुनरपि बदरिकाश्रमयात्रां कृत्वा भगवद्वेदव्यासात् व्यासमुष्टिकाः प्राप्तवान् तथा च महाभारते निर्णयं लेखितुं आज्ञप्तः यत् सः उत्साहेन कृतवान्।
स तु बहुशिष्यैः समन्वितः आसीत् स्वपूर्वाश्रमभ्रातरं किञ्चिदन्यांश्च चतुर्थाश्रमे नियुज्य, प्रत्येकं स्वविशेषतया युक्तं, ये आचार्येण दर्शितस्य मार्गस्य सामान्यजनेषु प्रसारे विविधदायित्वानि गृहीतवन्तः। तेषां मध्ये अष्टौ स्वभ्रातासहिताः उडुप्यां कृष्णस्य पूजादायित्वं पर्यायेण गृहीतवन्तः, यदा देशान्तरीयपरिवर्तिताः प्रचारकार्ये निवृत्ताः। जन्मप्रयोजनं सिद्ध्वा आचार्यः अनन्तेश्वरमन्दिरे प्रवचनं ददानः मानुषदृष्टेः अन्तर्धानं गतः।
प्रस्तावना
दर्शनशास्त्रं मानवजीवनस्य प्रयोजनम्, यत् वयं पश्यामः, अस्माकं परितः घटमानस्य सर्वस्य कारणम्, तथा च तैः सर्वैः पदार्थैः सह अस्माकं सम्बन्धं इत्येतेषु मौलिकप्रश्नेषु उत्तरं दातुं यतते। भारतीयदर्शनं सम्पूर्णविश्वे प्राचीनतमस्य जीवन्तस्य उदाहरणस्य रूपेण विद्यमानम्। उच्चस्तरे भारतीयदर्शनं विविधचिन्तनप्रक्रियाः स्वीकरोति, सामान्यविषयः एषः यत् निम्नलिखितेषु केषुचित् सर्वेषु वा - जन्ममृत्युरूपसंसारं भोगमानानां जीवानां अस्तित्वम्, तथा च शाश्वतानन्दस्य मुक्तावस्थायाः अस्तित्वं स्वीकरोति। मानवजीवनस्य लक्ष्यं संसारमार्गेण एतत्पदं प्राप्तुम्, दर्शनशास्त्रं च एतत्पदप्राप्त्यर्थं जीवने अनुष्ठेयान् उपायान् मार्गांश्च प्रदर्शयति।
विद्यमानं दार्शनिकसाहित्यं विपुलम्, शतवर्षेषु संचितं किन्तु द्विधा वर्गीकृतम् - श्रुतिः - प्रकाशिता - स्मृतिश्च - रचिता। वेदाः श्रुतिवर्गे पतन्ति यदा इतिहासपुराणानि स्मृतिरूपे वर्गीकृतानि। रामायणमहाभारते इतिहासौ, श्रीमद्भागवतादिकाः अष्टादश पुराणानि सन्ति। उपमहाद्वीपे विकसितं सर्वं शास्त्रीयसाहित्यं संस्कृते - विश्वस्य जीवत्सु शास्त्रीयभाषासु एकस्मिन् - स्वव्याकरणनिरुक्तादिसम्बद्धनियमैः पूर्णे विद्यते।
उपमहाद्वीपे विकसिताः चिन्तनप्रक्रियाः - दर्शनानि - श्रुतिं प्रमाणरूपेण उत्तरदातृत्वे स्वीकारे च आस्तिकनास्तिकभेदेन वर्गीकर्तुं शक्यन्ते। ये पद्धतयः वेदान् न स्वीकुर्वन्ति ते नास्तिक्यदर्शनानि - बौद्धजैनादीनि - इति कथ्यन्ते, ये तु वेदान् प्रमाणरूपेण स्वीकुर्वन्ति ते आस्तिक्यदर्शनानि। उत्तरस्मिन् वर्गे षड्दर्शनानि सूचितानि - न्याय, वैशेषिक, सांख्य, योग, पूर्वमीमांसा, वेदान्तः उत्तरमीमांसा वा।
भारतीयचिन्तने अन्यः प्रमुखो विशेषः षण्मतानां - समयानां वा - अस्तित्वम् - शैव, वैष्णव, शाक्त, गाणपत्य, स्कन्द, सौर इति प्राचीनकालतः। एषां प्रत्येकस्य स्वकीयाः आगमाः - पूजाकर्मणां धार्मिकाचारसंहिताः - सन्ति ये विस्तृतप्रतिपादनयुक्ताः। एतेषां केचित् संकल्पनाः वेदेषु निरूपितैः विपरीताः भवितुम् अर्हन्ति। तदा उत्पन्नः प्रश्नः द्वयोः सम्बन्धे, तयोः आपेक्षिकस्थितौ, दार्शनिकढाञ्चायां तयोः समायोजने च स्यात्।
आगमस्य प्रयोजनम्
आचार्यमध्वः त्रयाणां प्रमुखवेदान्ताचार्याणामेकः – शङ्करः रामानुजश्च अन्यौ द्वौ। स्वस्य वेदान्तिकदर्शनस्य स्थापनार्थम् आचार्येण प्रस्थानत्रये भाष्यं रचनीयम् आसीत् – तत् उपनिषत्, भगवद्गीता, ब्रह्मसूत्रं च समाहृत्य स्थितम्। आचार्यस्य वेदान्तः तत्त्ववादः इति अथवा सामान्यतः द्वैतमिति निर्दिश्यते तथा च त्रयाणामन्तिमः।
ब्रह्मविषयकं ज्ञानं शास्त्रसाहित्ये विकीर्णं तिष्ठति तथा च परम्परागतशिक्षितेभ्योऽपि मोहजनकं भवितुमर्हति – आस्त व्यस्तं समस्तं श्रुतिगतमधमै रत्नपूगं यतान्दै। भगवद्वेदव्यासेन रचितं ब्रह्मसूत्रं पवित्रसाहित्यस्य व्याख्यानार्थं मार्गनिर्देशं करोति, ब्रह्मविषये सम्यग्ज्ञानप्राप्तये साधनं करोति तथा च एतत्साधनस्य फलं निरूपयति। आचार्यमध्वस्यागमात् पूर्वं सूत्रकारमतस्य एकविंशतिः भ्रान्तगमाः आसन्। अतः सत्पुरुषाणां उद्धारार्थं सम्यग्बोधप्रदानाय भगवता आचार्यः पृथ्वीमवतरणे आदिष्टः।
आचार्यमध्वस्य वेदान्ते परमप्रधानं योगदानं पवित्रसाहित्ये विद्यमानानां ब्रह्मविषयकचिन्तनप्रक्रियाणां सामञ्जस्यं समन्वयो वा। 'तत्तु समन्वयात्' इति सूत्रकारेण स्वचतुर्थसूत्रे निर्दिष्टम्। एतत् कथं साध्यं भवतीति आचार्येण सप्तत्रिंशद्ग्रन्थानां रचनया प्रदर्शितम् ये समग्रतया 'सर्वमूलग्रन्थाः' इति निर्दिश्यन्ते। एतेषु केचित् प्रस्थानत्रये भाष्यरूपाः, केचित् स्वस्य दर्शनस्य मौलिकसिद्धान्तनिरूपणार्थं मूलग्रन्थरूपेण स्थापिताः – दशप्रकरणम्, केचित् पूजाविधिनिमित्तं श्लोकाः, केचित् विविधपवित्रसाहित्येभ्यः महत्त्वपूर्णवाक्यानां संग्रहाः एवमादयश्च।
आचार्यमध्वः स्वयं मुख्यप्राणो वायुदेवरुः इति उपनिषत्सु प्राथमिकप्राणस्याधिष्ठातृदेवता इति निरूपितवान्। स्वकीयकतिपयरचनासु स्पष्टतया घोषितवान् यत् सः भगवद्रामस्य सेवार्थं हनुमद्रूपेण तथा भगवत्कृष्णस्य सेवार्थं भीमरूपेण आगतवान्। योग्यजीवेभ्यः सम्यग्ज्ञानप्रदानार्थं भगवता आदिष्टः यथा ते तं पूजयेयुः, तदनुग्रहं प्राप्नुयुः, संसारबन्धनात् मुक्ताः भूत्वा स्वाभाविकं शाश्वतानन्दं भुञ्जीरन्। अतः भगवद्वेदव्यासाज्ञापालनार्थं मध्वरूपेण अवतीर्णः। ऋग्वेदस्य बलित्तसूक्तं तस्य त्रीणि रूपाणि वर्णयति।
दर्शनक्षेत्रे आचार्यमध्वेन दत्तानि अनेकानि अनन्यसाधारणयोगदानानि सन्ति। तेषां प्राथमिकानि महत्त्वपूर्णानि च अधोलिखितानि सन्ति:
१. उपनिषत्सु पुरुषो ब्रह्म वा नारायणो विष्णुर्वा एव, न अन्यः कोऽपि
२. सः सर्वविषयेषु सम्पूर्णः सिद्धश्च तथा च सर्वदोषरहितः
३. सः एकमात्रः स्वतन्त्रः सत्त्वः, सर्वे अन्ये तस्मिन् पूर्णतया आश्रिताः
४. भगवतः रूपेषु किमपि भेदो नास्ति
५. उपनिषत्सु मूलप्रकृतिः लक्ष्मी श्रीतत्त्वेन वा अधिष्ठिता त्रिविधा च – सत्त्व रजस् तमोगुणात्मिका
६. पुरुषः प्रकृतिश्च सदैव विद्यमानौ – अनादी – तथा च जगतः निमित्तकारणरूपेण उपादानकारणरूपेण च सेवेते
७. नित्यकालसहवर्तिनी अपि प्रकृतिः सदैव पुरुषे आश्रिता
८. चतुर्मुखब्रह्मा सृष्टजीवानां प्रथमः तथा च सृष्टेः प्रथमविकारस्य – महत्तत्त्वस्य – अधिष्ठातृदेवता
९. अन्ये विकाराः – अहङ्कारादयः – समानरूपेण स्वीयाधिष्ठातृदेवताभिः संबद्धाः भवितुं शक्नुवन्ति। यथा रुद्रः अहङ्कारतत्त्वस्य अधिष्ठातृदेवता
१०. एषा विकासक्रमः तत्त्ववादे तारतम्यनाम्ना निर्दिष्टस्य मौलिकसंरचनायाः आधारं स्थापयति
११. प्रत्येकं जीवं अनन्यसाधारणं पृथक् अन्येभ्यो भिन्नं च
१२. जीवस्वभावस्य त्रिविधवर्गीकरणं विद्यते: सत्त्व रजस् तमोजीवाः। एतत् व्यवहारभेदस्य आधारं स्थापयति
१३. जडवस्तून्यपि अनन्यसाधारणानि परस्परं भिन्नानि च। एतत् पञ्चभेदस्य आधारं निर्माति
साधनप्रक्रिया: गम्भीरसाधकस्य मनसि प्रथमपदं स्वसन्देहनिरसनम्। सः गुरुं समुपेत्य उपदेशं याचते। गुरुः शिष्यं परीक्ष्य तं श्रवण नित्यकर्मानुष्ठान विहितकर्तव्यपालन मनन चिन्तन च समाविष्टे अनुशासनप्रक्रियायां प्रवर्तयति। यदा एतत् आरभ्यते तदा ज्ञानार्जनप्रक्रिया प्रारभते। ततः सः स्वकर्तव्यानि जानाति शास्त्रोक्तानुसारेण च आचरति। ज्ञान कर्म चिन्तनं च एतत् त्रयं शृङ्खलाभिक्रियां भूत्वा आत्मानं जीवने उच्चतरप्रयोजनं प्रति उन्नयति। यदा एतत् दीर्घकालं चलति तदा साधकः प्रत्येकक्रियायां अधिकाधिकमन्तर्मुखः भवति। अन्ततः एतत् तं उन्नततमावस्थां नयति यत्र सः क्रमशः प्रत्येकक्रियां भगवत्पूजारूपेण द्रष्टुं आरभते; एतत् बहुजन्मसु घटते, तं शुद्धं करोति, तस्य चिन्तनं वर्धयति भगवदनुग्रहस्य मार्गं च प्रशस्तं करोति।
आचार्यमध्वेन रचिताः सर्वमूलग्रन्थाः
आचार्येण स्वदर्शनप्रतिपादनार्थं सप्तत्रिंशद्ग्रन्थाः रचिताः। एते समग्रतया सर्वमूलग्रन्थाः इति ज्ञायन्ते तेषां कार्यानुसारेण उपविभागो भवितुमर्हति।
वेदान्तिकदृष्ट्या त्रयस्य भाष्याणि एतन्नामभिः गच्छन्ति: उपनिषत्प्रस्थान, गीताप्रस्थान, सूत्रप्रास्थानम्। तेन दशप्रधानोपनिषत्सु भाष्याणि – दशोपनिषद्भाष्यम्, भगवद्गीतायां भगवन्मतप्रतिपादकौ द्वौ कृतिः – गीताभाष्यं गीतातात्पर्यं च, ब्रह्मसूत्रेषु सूत्रकारमतं स्पष्टरूपेण प्रतिपादयन्ति चत्वारि कृतयः – सूत्रभाष्यम्, अनुव्याख्यानम्, न्यायविवरणम्, आणुभाष्यं च रचितानि। एतानि मिलित्वा तस्य सप्तत्रिंशत्कृतीनां षोडश निर्माणं कुर्वन्ति।
तेन स्वदार्शनिकदृष्टिकोणस्य मूलतत्त्वान् प्रतिपादयन्ति दश रचनाः कृताः। एताः दशप्रकरणानि इति निर्दिश्यन्ते। तानि प्रमाणलक्षणम्, कथालक्षणम्, उपाधिखण्डनम्, मायावादखण्डनम्, प्रपञ्चमिथ्यात्वानुमानखण्डनम् – एतानि समग्रतया खण्डनत्रयमिति निर्दिश्यन्ते, तत्त्वसङ्ख्यानम्, तत्त्वविवेकः, तत्त्वोद्योतः, कर्मनिर्णयः, विष्णुतत्त्वनिर्णयः।
तेन इतिहासपुराणेषु – रामायणे महाभारते भागवते च – वर्णितघटनानां निर्णयरूपे द्वे कृती – तात्पर्यनिर्णयौ – तथा एकं काव्यरत्नम् – यमकभारतम् – रचितम् यत् रोचकनिर्माणेन एकाक्षरश्लोकेन च कृष्णकथां संक्षिप्य प्रस्तुतं करोति, यः संस्कृतसाहित्ये अद्वितीयः।
ऋग्वेदस्य प्रथमचत्वारिंशत्सूक्तेषु अनन्यसाधारणं कृति – ऋग्भाष्यम् – वेदार्थस्य त्रिषु भिन्नस्तरेषु कथं बोद्धव्यः इति प्रदर्शनार्थम्।
एकं रचना यत् संक्षिप्तसारः – भगवद्विष्णुना चतुर्मुखब्रह्मणे उपदिष्टस्य वैष्णवपूजाविधेः इदानीं अनुपलब्धस्य – भगवतो विविधरूपाणां महत्त्वपूर्णआह्वानश्लोकान्, प्रतिष्ठाविधिम्, होमम्, पूजार्थं मूर्तिनिर्माणम् इत्यादिकान् समाविष्य – तन्त्रसारसङ्ग्रहः।
दिनत्रयनिर्णयार्थं मार्गदर्शकरूपे द्वे रचने – एकादशीनिर्णयः भगवत्कृष्णजन्मनिर्णयश्च – जयन्तीनिर्णयः।
एकं रचना यत् विविधपुराणिकस्रोतेभ्यः कृष्णमहिमा, एकादशीमाहात्म्यम्, वैष्णवत्वादि इत्येषां संग्रहः – कृष्णामृतमहार्णवः।
एकं रचना गृहस्थस्य दैनिकधर्मान् प्रतिपादयन् – सदाचारस्मृतिः – धार्मिकनैतिकजीवनयापनार्थं विद्यमानस्रोतेभ्यः संकलितम्।
एकं रचना चतुर्थाश्रमस्य अर्थात् संन्यासाश्रमस्य दीक्षाविधिं प्रतिपादयन् – यतिप्रणवकल्पः – तथा च दीक्षितेन पालनीयानुशासनम्।
त्रीणि अनन्यसाधारणस्तोत्राणि:
(अ) द्वादशस्तोत्रम् यत् काव्यात्मकं गम्भीरदार्शनिकं च। सामान्यतया नैवेद्यकाले गीयते किन्तु संगीतबद्धं कृत्वा मधुरं गातुमपि शक्यते।
(आ) नृसिंहनखस्तुतिः त्रिविक्रमपण्डिताचार्येण रचितस्य वायुस्तुतेः प्रस्तावनारूपे समाप्तिकाले च पठनार्थं निर्मितम्।
(इ) कन्दुकस्तुतिः यत् आचार्यो बाल्यकाले कन्दुकेन क्रीडन् रचितवान् इति कथ्यते।
श्रीव्यासतीर्थेन आचार्यस्य सप्तत्रिंशत्कृतीनां निरूपणार्थं ग्रन्थमालिकास्तोत्रनामक श्लोकः रचितः। अन्तिमे द्वे परम्परया सामान्यतया निर्दिष्टेभ्यः सप्तत्रिंशत्कार्येभ्यः अतिरिक्ते स्तः।
यद्यपि संत्अच्युतप्रेक्षेण वासुदेवः पूर्णप्रज्ञाख्याश्रमनाम्ना दीक्षितः, तथापि सः अनेकैः अन्यनामभिः निर्दिश्यते: दशप्रमतिः, मध्वः, अनुमानतीर्थः, सुखतीर्थः, आनन्दतीर्थः। प्रथमे द्वे नामनी बलित्तसूक्ते दृश्येते यदा अन्यत्रयं आचार्यमध्वेन स्वविविधरचनासु प्रयुक्तम्।